Original

तैः समेत्य विनिश्चित्य सोऽनुज्ञातो महीपते ।ययौ मिथुनमारोप्य विदर्भांस्तेन वाहिना ॥ २० ॥

Segmented

तैः समेत्य विनिश्चित्य सो ऽनुज्ञातो महीपते ययौ मिथुनम् आरोप्य विदर्भांस् तेन वाहिना

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
समेत्य समे pos=vi
विनिश्चित्य विनिश्चि pos=vi
सो तद् pos=n,g=m,c=1,n=s
ऽनुज्ञातो अनुज्ञा pos=va,g=m,c=1,n=s,f=part
महीपते महीपति pos=n,g=m,c=8,n=s
ययौ या pos=v,p=3,n=s,l=lit
मिथुनम् मिथुन pos=n,g=n,c=2,n=s
आरोप्य आरोपय् pos=vi
विदर्भांस् विदर्भ pos=n,g=m,c=2,n=p
तेन तद् pos=n,g=m,c=3,n=s
वाहिना वाहिन् pos=n,g=m,c=3,n=s