Original

भयशोकसमाविष्टा राजन्भीमसुता ततः ।चिन्तयामास तत्कार्यं सुमहत्पार्थिवं प्रति ॥ २ ॥

Segmented

भय-शोक-समाविष्टा राजन् भीम-सुता ततः चिन्तयामास तत् कार्यम् सु महत् पार्थिवम् प्रति

Analysis

Word Lemma Parse
भय भय pos=n,comp=y
शोक शोक pos=n,comp=y
समाविष्टा समाविश् pos=va,g=f,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
भीम भीम pos=n,comp=y
सुता सुता pos=n,g=f,c=1,n=s
ततः ततस् pos=i
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
कार्यम् कार्य pos=n,g=n,c=2,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s
प्रति प्रति pos=i