Original

दमयन्त्यास्तु तद्वाक्यं वार्ष्णेयो नलसारथिः ।न्यवेदयदशेषेण नलामात्येषु मुख्यशः ॥ १९ ॥

Segmented

दमयन्त्याः तु तद् वाक्यम् वार्ष्णेयो नल-सारथिः न्यवेदयद् अशेषेण नल-अमात्येषु मुख्यशः

Analysis

Word Lemma Parse
दमयन्त्याः दमयन्ती pos=n,g=f,c=6,n=s
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वार्ष्णेयो वार्ष्णेय pos=n,g=m,c=1,n=s
नल नल pos=n,comp=y
सारथिः सारथि pos=n,g=m,c=1,n=s
न्यवेदयद् निवेदय् pos=v,p=3,n=s,l=lan
अशेषेण अशेष pos=n,g=m,c=3,n=s
नल नल pos=n,comp=y
अमात्येषु अमात्य pos=n,g=m,c=7,n=p
मुख्यशः मुख्यशस् pos=i