Original

मम ज्ञातिषु निक्षिप्य दारकौ स्यन्दनं तथा ।अश्वांश्चैतान्यथाकामं वस वान्यत्र गच्छ वा ॥ १८ ॥

Segmented

मम ज्ञातिषु निक्षिप्य दारकौ स्यन्दनम् तथा अश्वान् च एतान् यथाकामम् वस वा अन्यत्र गच्छ वा

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
ज्ञातिषु ज्ञाति pos=n,g=m,c=7,n=p
निक्षिप्य निक्षिप् pos=vi
दारकौ दारक pos=n,g=m,c=2,n=d
स्यन्दनम् स्यन्दन pos=n,g=n,c=2,n=s
तथा तथा pos=i
अश्वान् अश्व pos=n,g=m,c=2,n=p
pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
वस वस् pos=v,p=2,n=s,l=lot
वा वा pos=i
अन्यत्र अन्यत्र pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
वा वा pos=i