Original

नलस्य दयितानश्वान्योजयित्वा महाजवान् ।इदमारोप्य मिथुनं कुण्डिनं यातुमर्हसि ॥ १७ ॥

Segmented

नलस्य दयितान् अश्वान् योजयित्वा महा-जवान् इदम् आरोप्य मिथुनम् कुण्डिनम् यातुम् अर्हसि

Analysis

Word Lemma Parse
नलस्य नल pos=n,g=m,c=6,n=s
दयितान् दयित pos=a,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
योजयित्वा योजय् pos=vi
महा महत् pos=a,comp=y
जवान् जव pos=n,g=m,c=2,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
आरोप्य आरोपय् pos=vi
मिथुनम् मिथुन pos=n,g=n,c=2,n=s
कुण्डिनम् कुण्डिन pos=n,g=n,c=2,n=s
यातुम् या pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat