Original

यत्र मे वचनं राजा नाभिनन्दति मोहितः ।शरणं त्वां प्रपन्नास्मि सारथे कुरु मद्वचः ।न हि मे शुध्यते भावः कदाचिद्विनशेदिति ॥ १६ ॥

Segmented

यत्र मे वचनम् राजा न अभिनन्दति मोहितः शरणम् त्वाम् प्रपन्ना अस्मि सारथे कुरु मद्-वचः न हि मे शुध्यते भावः कदाचिद् विनशेद् इति

Analysis

Word Lemma Parse
यत्र यत्र pos=i
मे मद् pos=n,g=,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
अभिनन्दति अभिनन्द् pos=v,p=3,n=s,l=lat
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part
शरणम् शरण pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रपन्ना प्रपद् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
सारथे सारथि pos=n,g=m,c=8,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
मद् मद् pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
शुध्यते शुध् pos=v,p=3,n=s,l=lat
भावः भाव pos=n,g=m,c=1,n=s
कदाचिद् कदाचिद् pos=i
विनशेद् विनश् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i