Original

सुहृत्स्वजनवाक्यानि यथावन्न शृणोति च ।नूनं मन्ये न शेषोऽस्ति नैषधस्य महात्मनः ॥ १५ ॥

Segmented

सुहृद्-स्व-जन-वाक्यानि यथावन् न शृणोति च नूनम् मन्ये न शेषो ऽस्ति नैषधस्य महात्मनः

Analysis

Word Lemma Parse
सुहृद् सुहृद् pos=n,comp=y
स्व स्व pos=a,comp=y
जन जन pos=n,comp=y
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
यथावन् यथावत् pos=i
pos=i
शृणोति श्रु pos=v,p=3,n=s,l=lat
pos=i
नूनम् नूनम् pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
pos=i
शेषो शेष pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
नैषधस्य नैषध pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s