Original

यथा च पुष्करस्याक्षा वर्तन्ते वशवर्तिनः ।तथा विपर्ययश्चापि नलस्याक्षेषु दृश्यते ॥ १४ ॥

Segmented

यथा च पुष्करस्य अक्षाः वर्तन्ते वश-वर्तिनः तथा विपर्ययः च अपि नलस्य अक्षेषु दृश्यते

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
पुष्करस्य पुष्कर pos=n,g=m,c=6,n=s
अक्षाः अक्ष pos=n,g=m,c=1,n=p
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
वश वश pos=n,comp=y
वर्तिनः वर्तिन् pos=a,g=m,c=1,n=p
तथा तथा pos=i
विपर्ययः विपर्यय pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
नलस्य नल pos=n,g=m,c=6,n=s
अक्षेषु अक्ष pos=n,g=m,c=7,n=p
दृश्यते दृश् pos=v,p=3,n=s,l=lat