Original

यथा यथा हि नृपतिः पुष्करेणेह जीयते ।तथा तथास्य द्यूते वै रागो भूयोऽभिवर्धते ॥ १३ ॥

Segmented

यथा यथा हि नृपतिः पुष्करेण इह जीयते तथा तथा अस्य द्यूते वै रागो भूयो ऽभिवर्धते

Analysis

Word Lemma Parse
यथा यथा pos=i
यथा यथा pos=i
हि हि pos=i
नृपतिः नृपति pos=n,g=m,c=1,n=s
पुष्करेण पुष्कर pos=n,g=m,c=3,n=s
इह इह pos=i
जीयते जि pos=v,p=3,n=s,l=lat
तथा तथा pos=i
तथा तथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
द्यूते द्यूत pos=n,g=n,c=7,n=s
वै वै pos=i
रागो राग pos=n,g=m,c=1,n=s
भूयो भूयस् pos=i
ऽभिवर्धते अभिवृध् pos=v,p=3,n=s,l=lat