Original

जानीषे त्वं यथा राजा सम्यग्वृत्तः सदा त्वयि ।तस्य त्वं विषमस्थस्य साहाय्यं कर्तुमर्हसि ॥ १२ ॥

Segmented

जानीषे त्वम् यथा राजा सम्यक् वृत्तः सदा त्वयि तस्य त्वम् विषम-स्थस्य साहाय्यम् कर्तुम् अर्हसि

Analysis

Word Lemma Parse
जानीषे ज्ञा pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
यथा यथा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
सम्यक् सम्यक् pos=i
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
त्वम् त्व pos=n,g=n,c=1,n=s
विषम विषम pos=n,comp=y
स्थस्य स्थ pos=a,g=m,c=6,n=s
साहाय्यम् साहाय्य pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat