Original

वार्ष्णेयं तु ततो भैमी सान्त्वयञ्श्लक्ष्णया गिरा ।उवाच देशकालज्ञा प्राप्तकालमनिन्दिता ॥ ११ ॥

Segmented

वार्ष्णेयम् तु ततो भैमी सान्त्वयन् श्लक्ष्णया गिरा उवाच देश-काल-ज्ञा प्राप्त-कालम् अनिन्दिता

Analysis

Word Lemma Parse
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
तु तु pos=i
ततो ततस् pos=i
भैमी भैमी pos=n,g=f,c=1,n=s
सान्त्वयन् सान्त्वय् pos=va,g=m,c=1,n=s,f=part
श्लक्ष्णया श्लक्ष्ण pos=a,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
देश देश pos=n,comp=y
काल काल pos=n,comp=y
ज्ञा ज्ञ pos=a,g=f,c=1,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=m,c=2,n=s
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s