Original

हिरण्यस्य सुवर्णस्य यानयुग्यस्य वाससाम् ।आविष्टः कलिना द्यूते जीयते स्म नलस्तदा ॥ ९ ॥

Segmented

हिरण्यस्य सुवर्णस्य यान-युग्यस्य वाससाम् आविष्टः कलिना द्यूते जीयते स्म नलस् तदा

Analysis

Word Lemma Parse
हिरण्यस्य हिरण्य pos=n,g=n,c=6,n=s
सुवर्णस्य सुवर्ण pos=n,g=n,c=6,n=s
यान यान pos=n,comp=y
युग्यस्य युग्य pos=n,g=n,c=6,n=s
वाससाम् वासस् pos=n,g=n,c=6,n=p
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
कलिना कलि pos=n,g=m,c=3,n=s
द्यूते द्यूत pos=n,g=n,c=7,n=s
जीयते जि pos=v,p=3,n=s,l=lat
स्म स्म pos=i
नलस् नल pos=n,g=m,c=1,n=s
तदा तदा pos=i