Original

न चक्षमे ततो राजा समाह्वानं महामनाः ।वैदर्भ्याः प्रेक्षमाणायाः पणकालममन्यत ॥ ८ ॥

Segmented

न चक्षमे ततो राजा समाह्वानम् महा-मनाः वैदर्भ्याः प्रेक्षमाणायाः पण-कालम् अमन्यत

Analysis

Word Lemma Parse
pos=i
चक्षमे क्षम् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
समाह्वानम् समाह्वान pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
वैदर्भ्याः वैदर्भी pos=n,g=f,c=6,n=s
प्रेक्षमाणायाः प्रेक्ष् pos=va,g=f,c=6,n=s,f=part
पण पण pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
अमन्यत मन् pos=v,p=3,n=s,l=lan