Original

आसाद्य तु नलं वीरं पुष्करः परवीरहा ।दीव्यावेत्यब्रवीद्भ्राता वृषेणेति मुहुर्मुहुः ॥ ७ ॥

Segmented

आसाद्य तु नलम् वीरम् पुष्करः पर-वीर-हा दीव्याव इति अब्रवीद् भ्राता वृषेण इति मुहुः मुहुः

Analysis

Word Lemma Parse
आसाद्य आसादय् pos=vi
तु तु pos=i
नलम् नल pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
पुष्करः पुष्कर pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
दीव्याव दीव् pos=v,p=1,n=d,l=lot
इति इति pos=i
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
वृषेण वृष pos=n,g=m,c=3,n=s
इति इति pos=i
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i