Original

एवमुक्तस्तु कलिना पुष्करो नलमभ्ययात् ।कलिश्चैव वृषो भूत्वा गवां पुष्करमभ्ययात् ॥ ६ ॥

Segmented

एवम् उक्तस् तु कलिना पुष्करो नलम् अभ्ययात् कलिः च एव वृषो भूत्वा गवाम् पुष्करम् अभ्ययात्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
कलिना कलि pos=n,g=m,c=3,n=s
पुष्करो पुष्कर pos=n,g=m,c=1,n=s
नलम् नल pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
कलिः कलि pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
वृषो वृष pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
गवाम् गो pos=n,g=,c=6,n=p
पुष्करम् पुष्कर pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan