Original

कृत्वा मूत्रमुपस्पृश्य संध्यामास्ते स्म नैषधः ।अकृत्वा पादयोः शौचं तत्रैनं कलिराविशत् ॥ ३ ॥

Segmented

कृत्वा मूत्रम् उपस्पृश्य संध्याम् आस्ते स्म नैषधः अकृत्वा पादयोः शौचम् तत्र एनम् कलिः आविशत्

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
मूत्रम् मूत्र pos=n,g=n,c=2,n=s
उपस्पृश्य उपस्पृश् pos=vi
संध्याम् संध्या pos=n,g=f,c=2,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
नैषधः नैषध pos=n,g=m,c=1,n=s
अकृत्वा अकृत्वा pos=i
पादयोः पाद pos=n,g=m,c=6,n=d
शौचम् शौच pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
कलिः कलि pos=n,g=m,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan