Original

स नित्यमन्तरप्रेक्षी निषधेष्ववसच्चिरम् ।अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम् ॥ २ ॥

Segmented

स नित्यम् अन्तर-प्रेक्षी निषधेषु अवसत् चिरम् अथ अस्य द्वादशे वर्षे ददर्श कलिः अन्तरम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
अन्तर अन्तर pos=n,comp=y
प्रेक्षी प्रेक्षिन् pos=a,g=m,c=1,n=s
निषधेषु निषध pos=n,g=m,c=7,n=p
अवसत् वस् pos=v,p=3,n=s,l=lan
चिरम् चिरम् pos=i
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
द्वादशे द्वादश pos=a,g=m,c=7,n=s
वर्षे वर्ष pos=n,g=m,c=7,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
कलिः कलि pos=n,g=m,c=1,n=s
अन्तरम् अन्तर pos=n,g=n,c=2,n=s