Original

तथा तदभवद्द्यूतं पुष्करस्य नलस्य च ।युधिष्ठिर बहून्मासान्पुण्यश्लोकस्त्वजीयत ॥ १८ ॥

Segmented

तथा तद् अभवद् द्यूतम् पुष्करस्य नलस्य च युधिष्ठिर बहून् मासान् पुण्यश्लोकस् तु अजीयत

Analysis

Word Lemma Parse
तथा तथा pos=i
तद् तद् pos=n,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
द्यूतम् द्यूत pos=n,g=n,c=1,n=s
पुष्करस्य पुष्कर pos=n,g=m,c=6,n=s
नलस्य नल pos=n,g=m,c=6,n=s
pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
बहून् बहु pos=a,g=m,c=2,n=p
मासान् मास pos=n,g=m,c=2,n=p
पुण्यश्लोकस् पुण्यश्लोक pos=n,g=m,c=1,n=s
तु तु pos=i
अजीयत जि pos=v,p=3,n=s,l=lan