Original

ततस्ते मन्त्रिणः सर्वे ते चैव पुरवासिनः ।नायमस्तीति दुःखार्ता व्रीडिता जग्मुरालयान् ॥ १७ ॥

Segmented

ततस् ते मन्त्रिणः सर्वे ते च एव पुर-वासिनः न अयम् अस्ति इति दुःख-आर्ताः व्रीडिता जग्मुः आलयान्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
पुर पुर pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
दुःख दुःख pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
व्रीडिता व्रीड् pos=va,g=m,c=1,n=p,f=part
जग्मुः गम् pos=v,p=3,n=p,l=lit
आलयान् आलय pos=n,g=m,c=2,n=p