Original

तां तथा रुचिरापाङ्गीं विलपन्तीं सुमध्यमाम् ।आविष्टः कलिना राजा नाभ्यभाषत किंचन ॥ १६ ॥

Segmented

ताम् तथा रुचिर-अपाङ्गाम् विलपन्तीम् सुमध्यमाम् आविष्टः कलिना राजा न अभ्यभाषत किंचन

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
तथा तथा pos=i
रुचिर रुचिर pos=a,comp=y
अपाङ्गाम् अपाङ्ग pos=a,g=f,c=2,n=s
विलपन्तीम् विलप् pos=va,g=f,c=2,n=s,f=part
सुमध्यमाम् सुमध्यमा pos=n,g=f,c=2,n=s
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
कलिना कलि pos=n,g=m,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
किंचन कश्चन pos=n,g=n,c=2,n=s