Original

राजन्पौरजनो द्वारि त्वां दिदृक्षुरवस्थितः ।मन्त्रिभिः सहितः सर्वै राजभक्तिपुरस्कृतः ।तं द्रष्टुमर्हसीत्येवं पुनः पुनरभाषत ॥ १५ ॥

Segmented

राजन् पौर-जनः द्वारि त्वाम् दिदृक्षुः अवस्थितः मन्त्रिभिः सहितः राज-भक्ति-पुरस्कृतः तम् द्रष्टुम् अर्हसि इति एवम् पुनः पुनः अभाषत

Analysis

Word Lemma Parse
राजन् राजन् pos=n,g=m,c=8,n=s
पौर पौर pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
द्वारि द्वार् pos=n,g=f,c=7,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
दिदृक्षुः दिदृक्षु pos=a,g=m,c=1,n=s
अवस्थितः अवस्था pos=va,g=m,c=1,n=s,f=part
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
सहितः सहित pos=a,g=m,c=1,n=s
राज राजन् pos=n,comp=y
भक्ति भक्ति pos=n,comp=y
पुरस्कृतः पुरस्कृ pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
इति इति pos=i
एवम् एवम् pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अभाषत भाष् pos=v,p=3,n=s,l=lan