Original

ततः सा बाष्पकलया वाचा दुःखेन कर्शिता ।उवाच नैषधं भैमी शोकोपहतचेतना ॥ १४ ॥

Segmented

ततः सा बाष्प-कलया वाचा दुःखेन कर्शिता उवाच नैषधम् भैमी शोक-उपहत-चेतना

Analysis

Word Lemma Parse
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
बाष्प बाष्प pos=n,comp=y
कलया कल pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
दुःखेन दुःख pos=n,g=n,c=3,n=s
कर्शिता कर्शय् pos=va,g=f,c=1,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
नैषधम् नैषध pos=n,g=m,c=2,n=s
भैमी भैमी pos=n,g=f,c=1,n=s
शोक शोक pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
चेतना चेतना pos=n,g=f,c=1,n=s