Original

निवेद्यतां नैषधाय सर्वाः प्रकृतयः स्थिताः ।अमृष्यमाणा व्यसनं राज्ञो धर्मार्थदर्शिनः ॥ १३ ॥

Segmented

निवेद्यताम् नैषधाय सर्वाः प्रकृतयः स्थिताः अमृष्यमाणा व्यसनम् राज्ञो धर्म-अर्थ-दर्शिनः

Analysis

Word Lemma Parse
निवेद्यताम् निवेदय् pos=v,p=3,n=s,l=lot
नैषधाय नैषध pos=n,g=m,c=4,n=s
सर्वाः सर्व pos=n,g=f,c=1,n=p
प्रकृतयः प्रकृति pos=n,g=f,c=1,n=p
स्थिताः स्था pos=va,g=f,c=1,n=p,f=part
अमृष्यमाणा अमृष्यमाण pos=a,g=m,c=1,n=p
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p