Original

ततः सूत उपागम्य दमयन्त्यै न्यवेदयत् ।एष पौरजनः सर्वो द्वारि तिष्ठति कार्यवान् ॥ १२ ॥

Segmented

ततः सूत उपागम्य दमयन्त्यै न्यवेदयत् एष पौर-जनः सर्वो द्वारि तिष्ठति कार्यवान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सूत सूत pos=n,g=m,c=1,n=s
उपागम्य उपागम् pos=vi
दमयन्त्यै दमयन्ती pos=n,g=f,c=4,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan
एष एतद् pos=n,g=m,c=1,n=s
पौर पौर pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
सर्वो सर्व pos=n,g=m,c=1,n=s
द्वारि द्वार् pos=n,g=f,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
कार्यवान् कार्यवत् pos=a,g=m,c=1,n=s