Original

तमक्षमदसंमत्तं सुहृदां न तु कश्चन ।निवारणेऽभवच्छक्तो दीव्यमानमचेतसम् ॥ १० ॥

Segmented

तम् अक्ष-मद-संमत्तम् सुहृदाम् न तु कश्चन निवारणे अभवत् शक्तः दीव्यमानम् अचेतसम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अक्ष अक्ष pos=n,comp=y
मद मद pos=n,comp=y
संमत्तम् सम्मद् pos=va,g=m,c=2,n=s,f=part
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
pos=i
तु तु pos=i
कश्चन कश्चन pos=n,g=m,c=1,n=s
निवारणे निवारण pos=n,g=n,c=7,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
शक्तः शक्त pos=a,g=m,c=1,n=s
दीव्यमानम् दीव् pos=va,g=m,c=2,n=s,f=part
अचेतसम् अचेतस् pos=a,g=m,c=2,n=s