Original

बृहदश्व उवाच ।एवं स समयं कृत्वा द्वापरेण कलिः सह ।आजगाम ततस्तत्र यत्र राजा स नैषधः ॥ १ ॥

Segmented

बृहदश्व उवाच एवम् स समयम् कृत्वा द्वापरेण कलिः सह आजगाम ततस् तत्र यत्र राजा स नैषधः

Analysis

Word Lemma Parse
बृहदश्व बृहदश्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
समयम् समय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
द्वापरेण द्वापर pos=n,g=m,c=3,n=s
कलिः कलि pos=n,g=m,c=1,n=s
सह सह pos=i
आजगाम आगम् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तत्र तत्र pos=i
यत्र यत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नैषधः नैषध pos=n,g=m,c=1,n=s