Original

यस्मिन्सत्यं धृतिर्दानं तपः शौचं दमः शमः ।ध्रुवाणि पुरुषव्याघ्रे लोकपालसमे नृपे ॥ ९ ॥

Segmented

यस्मिन् सत्यम् धृतिः दानम् तपः शौचम् दमः शमः ध्रुवाणि पुरुष-व्याघ्रे लोकपाल-समे नृपे

Analysis

Word Lemma Parse
यस्मिन् यद् pos=n,g=m,c=7,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
शौचम् शौच pos=n,g=n,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s
शमः शम pos=n,g=m,c=1,n=s
ध्रुवाणि ध्रुव pos=a,g=n,c=1,n=p
पुरुष पुरुष pos=n,comp=y
व्याघ्रे व्याघ्र pos=n,g=m,c=7,n=s
लोकपाल लोकपाल pos=n,comp=y
समे सम pos=n,g=m,c=7,n=s
नृपे नृप pos=n,g=m,c=7,n=s