Original

कश्च सर्वगुणोपेतं नाश्रयेत नलं नृपम् ।यो वेद धर्मानखिलान्यथावच्चरितव्रतः ॥ ८ ॥

Segmented

कः च सर्व-गुण-उपेतम् न आश्रयेत नलम् नृपम् यो वेद धर्मान् अखिलान् यथावत् चरित-व्रतः

Analysis

Word Lemma Parse
कः pos=n,g=m,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
गुण गुण pos=n,comp=y
उपेतम् उपे pos=va,g=m,c=2,n=s,f=part
pos=i
आश्रयेत आश्रि pos=v,p=3,n=s,l=vidhilin
नलम् नल pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
धर्मान् धर्म pos=n,g=m,c=2,n=p
अखिलान् अखिल pos=a,g=m,c=2,n=p
यथावत् यथावत् pos=i
चरित चर् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s