Original

एवमुक्ते तु कलिना प्रत्यूचुस्ते दिवौकसः ।अस्माभिः समनुज्ञातो दमयन्त्या नलो वृतः ॥ ७ ॥

Segmented

एवम् उक्ते तु कलिना प्रत्यूचुस् ते दिवौकसः अस्माभिः समनुज्ञातो दमयन्त्या नलो वृतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
कलिना कलि pos=n,g=m,c=3,n=s
प्रत्यूचुस् प्रतिवच् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
अस्माभिः मद् pos=n,g=,c=3,n=p
समनुज्ञातो समनुज्ञा pos=va,g=m,c=1,n=s,f=part
दमयन्त्या दमयन्ती pos=n,g=f,c=3,n=s
नलो नल pos=n,g=m,c=1,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part