Original

देवानां मानुषं मध्ये यत्सा पतिमविन्दत ।ननु तस्या भवेन्न्याय्यं विपुलं दण्डधारणम् ॥ ६ ॥

Segmented

देवानाम् मानुषम् मध्ये यत् सा पतिम् अविन्दत ननु तस्या भवेत् न्याय्यम् विपुलम् दण्डधारणम्

Analysis

Word Lemma Parse
देवानाम् देव pos=n,g=m,c=6,n=p
मानुषम् मानुष pos=n,g=m,c=2,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
यत् यत् pos=i
सा तद् pos=n,g=f,c=1,n=s
पतिम् पति pos=n,g=m,c=2,n=s
अविन्दत विद् pos=v,p=3,n=s,l=lan
ननु ननु pos=i
तस्या तद् pos=n,g=f,c=6,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
न्याय्यम् न्याय्य pos=a,g=n,c=1,n=s
विपुलम् विपुल pos=a,g=n,c=1,n=s
दण्डधारणम् दण्डधारण pos=n,g=n,c=1,n=s