Original

एवमुक्तस्तु शक्रेण कलिः कोपसमन्वितः ।देवानामन्त्र्य तान्सर्वानुवाचेदं वचस्तदा ॥ ५ ॥

Segmented

एवम् उक्तस् तु शक्रेण कलिः कोप-समन्वितः देवान् आमन्त्र्य तान् सर्वान् उवाच इदम् वचस् तदा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
शक्रेण शक्र pos=n,g=m,c=3,n=s
कलिः कलि pos=n,g=m,c=1,n=s
कोप कोप pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
देवान् देव pos=n,g=m,c=2,n=p
आमन्त्र्य आमन्त्रय् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वचस् वचस् pos=n,g=n,c=2,n=s
तदा तदा pos=i