Original

तमब्रवीत्प्रहस्येन्द्रो निर्वृत्तः स स्वयंवरः ।वृतस्तया नलो राजा पतिरस्मत्समीपतः ॥ ४ ॥

Segmented

तम् अब्रवीत् प्रहस्य इन्द्रः निर्वृत्तः स स्वयंवरः वृतस् तया नलो राजा पतिः मद्-समीपतस्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रहस्य प्रहस् pos=vi
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
निर्वृत्तः निर्वृत् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
स्वयंवरः स्वयंवर pos=n,g=m,c=1,n=s
वृतस् वृ pos=va,g=m,c=1,n=s,f=part
तया तद् pos=n,g=f,c=3,n=s
नलो नल pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पतिः पति pos=n,g=m,c=1,n=s
मद् मद् pos=n,comp=y
समीपतस् समीपतस् pos=i