Original

ततोऽब्रवीत्कलिः शक्रं दमयन्त्याः स्वयंवरम् ।गत्वाहं वरयिष्ये तां मनो हि मम तद्गतम् ॥ ३ ॥

Segmented

ततो ऽब्रवीत् कलिः शक्रम् दमयन्त्याः स्वयंवरम् गत्वा अहम् वरयिष्ये ताम् मनो हि मम तद्-गतम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कलिः कलि pos=n,g=m,c=1,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
दमयन्त्याः दमयन्ती pos=n,g=f,c=6,n=s
स्वयंवरम् स्वयंवर pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
वरयिष्ये वरय् pos=v,p=1,n=s,l=lrt
ताम् तद् pos=n,g=f,c=2,n=s
मनो मनस् pos=n,g=n,c=1,n=s
हि हि pos=i
मम मद् pos=n,g=,c=6,n=s
तद् तद् pos=n,comp=y
गतम् गम् pos=va,g=n,c=1,n=s,f=part