Original

अथाब्रवीत्कलिं शक्रः संप्रेक्ष्य बलवृत्रहा ।द्वापरेण सहायेन कले ब्रूहि क्व यास्यसि ॥ २ ॥

Segmented

अथ अब्रवीत् कलिम् शक्रः सम्प्रेक्ष्य बल-वृत्र-हा द्वापरेण सहायेन कले ब्रूहि क्व यास्यसि

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कलिम् कलि pos=n,g=m,c=2,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
बल बल pos=n,comp=y
वृत्र वृत्र pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
द्वापरेण द्वापर pos=n,g=n,c=3,n=s
सहायेन सहाय pos=n,g=m,c=3,n=s
कले कलि pos=n,g=m,c=8,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
क्व क्व pos=i
यास्यसि या pos=v,p=2,n=s,l=lrt