Original

भ्रंशयिष्यामि तं राज्यान्न भैम्या सह रंस्यते ।त्वमप्यक्षान्समाविश्य कर्तुं साहाय्यमर्हसि ॥ १३ ॥

Segmented

भ्रंशयिष्यामि तम् राज्यान् न भैम्या सह रंस्यते त्वम् अपि अक्षान् समाविश्य कर्तुम् साहाय्यम् अर्हसि

Analysis

Word Lemma Parse
भ्रंशयिष्यामि भ्रंशय् pos=v,p=1,n=s,l=lrt
तम् तद् pos=n,g=m,c=2,n=s
राज्यान् राज्य pos=n,g=n,c=5,n=s
pos=i
भैम्या भैमी pos=n,g=f,c=3,n=s
सह सह pos=i
रंस्यते रम् pos=v,p=3,n=s,l=lrt
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
अक्षान् अक्ष pos=n,g=m,c=2,n=p
समाविश्य समाविश् pos=vi
कर्तुम् कृ pos=vi
साहाय्यम् साहाय्य pos=n,g=n,c=2,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat