Original

ततो गतेषु देवेषु कलिर्द्वापरमब्रवीत् ।संहर्तुं नोत्सहे कोपं नले वत्स्यामि द्वापर ॥ १२ ॥

Segmented

ततो गतेषु देवेषु कलिः द्वापरम् अब्रवीत् संहर्तुम् न उत्सहे कोपम् नले वत्स्यामि द्वापर

Analysis

Word Lemma Parse
ततो ततस् pos=i
गतेषु गम् pos=va,g=m,c=7,n=p,f=part
देवेषु देव pos=n,g=m,c=7,n=p
कलिः कलि pos=n,g=m,c=1,n=s
द्वापरम् द्वापर pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
संहर्तुम् संहृ pos=vi
pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
कोपम् कोप pos=n,g=m,c=2,n=s
नले नल pos=n,g=m,c=7,n=s
वत्स्यामि वस् pos=v,p=1,n=s,l=lrt
द्वापर द्वापर pos=n,g=m,c=8,n=s