Original

कृच्छ्रे स नरके मज्जेदगाधे विपुलेऽप्लवे ।एवमुक्त्वा कलिं देवा द्वापरं च दिवं ययुः ॥ ११ ॥

Segmented

कृच्छ्रे स नरके मज्जेद् अगाधे विपुले ऽप्लवे एवम् उक्त्वा कलिम् देवा द्वापरम् च दिवम् ययुः

Analysis

Word Lemma Parse
कृच्छ्रे कृच्छ्र pos=a,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
नरके नरक pos=n,g=m,c=7,n=s
मज्जेद् मज्ज् pos=v,p=3,n=s,l=vidhilin
अगाधे अगाध pos=a,g=m,c=7,n=s
विपुले विपुल pos=a,g=m,c=7,n=s
ऽप्लवे अप्लव pos=a,g=m,c=7,n=s
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
कलिम् कलि pos=n,g=m,c=2,n=s
देवा देव pos=n,g=m,c=1,n=p
द्वापरम् द्वापर pos=n,g=m,c=2,n=s
pos=i
दिवम् दिव् pos=n,g=m,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit