Original

आत्मानं स शपेन्मूढो हन्याच्चात्मानमात्मना ।एवंगुणं नलं यो वै कामयेच्छपितुं कले ॥ १० ॥

Segmented

आत्मानम् स शपेत् मूढः हन्यात् च आत्मानम् आत्मना एवंगुणम् नलम् यो वै कामयेत् शप्तुम् कले

Analysis

Word Lemma Parse
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
शपेत् शप् pos=v,p=3,n=s,l=vidhilin
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
एवंगुणम् एवंगुण pos=a,g=m,c=2,n=s
नलम् नल pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
कामयेत् कामय् pos=v,p=3,n=s,l=vidhilin
शप्तुम् शप् pos=vi
कले कलि pos=n,g=m,c=8,n=s