Original

बृहदश्व उवाच ।वृते तु नैषधे भैम्या लोकपाला महौजसः ।यान्तो ददृशुरायान्तं द्वापरं कलिना सह ॥ १ ॥

Segmented

बृहदश्व उवाच वृते तु नैषधे भैम्या लोकपाला महा-ओजसः यान्तो ददृशुः आयान्तम् द्वापरम् कलिना सह

Analysis

Word Lemma Parse
बृहदश्व बृहदश्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वृते वृ pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
नैषधे नैषध pos=n,g=m,c=7,n=s
भैम्या भैमी pos=n,g=f,c=3,n=s
लोकपाला लोकपाल pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
यान्तो या pos=va,g=m,c=1,n=p,f=part
ददृशुः दृश् pos=v,p=3,n=p,l=lit
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
द्वापरम् द्वापर pos=n,g=n,c=2,n=s
कलिना कलि pos=n,g=m,c=3,n=s
सह सह pos=i