Original

तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनाम् ।तत्र तत्रैव सक्ताभून्न चचाल च पश्यताम् ॥ ९ ॥

Segmented

तस्या गात्रेषु पतिता तेषाम् दृष्टिः महात्मनाम् तत्र तत्र एव सक्ता अभूत् न चचाल च पश्यताम्

Analysis

Word Lemma Parse
तस्या तद् pos=n,g=f,c=6,n=s
गात्रेषु गात्र pos=n,g=n,c=7,n=p
पतिता पत् pos=va,g=f,c=1,n=s,f=part
तेषाम् तद् pos=n,g=n,c=6,n=p
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
तत्र तत्र pos=i
तत्र तत्र pos=i
एव एव pos=i
सक्ता सञ्ज् pos=va,g=f,c=1,n=s,f=part
अभूत् भू pos=v,p=3,n=s,l=lun
pos=i
चचाल चल् pos=v,p=3,n=s,l=lit
pos=i
पश्यताम् पश् pos=va,g=m,c=6,n=p,f=part