Original

सुकेशान्तानि चारूणि सुनासानि शुभानि च ।मुखानि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि ॥ ७ ॥

Segmented

सु केशान्तानि चारूणि सु नासा शुभानि च मुखानि राज्ञाम् शोभन्ते नक्षत्राणि यथा दिवि

Analysis

Word Lemma Parse
सु सु pos=i
केशान्तानि केशान्त pos=n,g=n,c=1,n=p
चारूणि चारु pos=a,g=n,c=1,n=p
सु सु pos=i
नासा नासा pos=n,g=n,c=1,n=p
शुभानि शुभ pos=a,g=n,c=1,n=p
pos=i
मुखानि मुख pos=n,g=n,c=1,n=p
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
शोभन्ते शुभ् pos=v,p=3,n=p,l=lat
नक्षत्राणि नक्षत्र pos=n,g=n,c=1,n=p
यथा यथा pos=i
दिवि दिव् pos=n,g=m,c=7,n=s