Original

तत्र स्म पीना दृश्यन्ते बाहवः परिघोपमाः ।आकारवन्तः सुश्लक्ष्णाः पञ्चशीर्षा इवोरगाः ॥ ६ ॥

Segmented

तत्र स्म पीना दृश्यन्ते बाहवः परिघ-उपमाः आकारवन्तः सु श्लक्ष्णाः पञ्च-शीर्षाः इव उरगाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
स्म स्म pos=i
पीना पीन pos=a,g=m,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
बाहवः बाहु pos=n,g=m,c=1,n=p
परिघ परिघ pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
आकारवन्तः आकारवत् pos=a,g=m,c=1,n=p
सु सु pos=i
श्लक्ष्णाः श्लक्ष्ण pos=a,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,comp=y
शीर्षाः शीर्ष pos=n,g=m,c=1,n=p
इव इव pos=i
उरगाः उरग pos=n,g=m,c=1,n=p