Original

तां राजसमितिं पूर्णां नागैर्भोगवतीमिव ।संपूर्णां पुरुषव्याघ्रैर्व्याघ्रैर्गिरिगुहामिव ॥ ५ ॥

Segmented

ताम् राज-समितिम् पूर्णाम् नागैः भोगवतीम् इव सम्पूर्णाम् पुरुष-व्याघ्रैः व्याघ्रैः गिरि-गुहाम् इव

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
राज राजन् pos=n,comp=y
समितिम् समिति pos=n,g=f,c=2,n=s
पूर्णाम् पृ pos=va,g=f,c=2,n=s,f=part
नागैः नाग pos=n,g=m,c=3,n=p
भोगवतीम् भोगवती pos=n,g=f,c=2,n=s
इव इव pos=i
सम्पूर्णाम् सम्पृ pos=va,g=f,c=2,n=s,f=part
पुरुष पुरुष pos=n,comp=y
व्याघ्रैः व्याघ्र pos=n,g=m,c=3,n=p
व्याघ्रैः व्याघ्र pos=n,g=m,c=3,n=p
गिरि गिरि pos=n,comp=y
गुहाम् गुहा pos=n,g=f,c=2,n=s
इव इव pos=i