Original

तत्रासनेषु विविधेष्वासीनाः पृथिवीक्षितः ।सुरभिस्रग्धराः सर्वे सुमृष्टमणिकुण्डलाः ॥ ४ ॥

Segmented

तत्र आसनेषु विविधेषु आसीनाः पृथिवीक्षितः सुरभि-स्रज्-धराः सर्वे सु मृष्ट-मणि-कुण्डलाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आसनेषु आसन pos=n,g=n,c=7,n=p
विविधेषु विविध pos=a,g=n,c=7,n=p
आसीनाः आस् pos=va,g=m,c=1,n=p,f=part
पृथिवीक्षितः पृथिवीक्षित् pos=n,g=m,c=1,n=p
सुरभि सुरभि pos=a,comp=y
स्रज् स्रज् pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सु सु pos=i
मृष्ट मृज् pos=va,comp=y,f=part
मणि मणि pos=n,comp=y
कुण्डलाः कुण्डल pos=n,g=m,c=1,n=p