Original

ईजे चाप्यश्वमेधेन ययातिरिव नाहुषः ।अन्यैश्च क्रतुभिर्धीमान्बहुभिश्चाप्तदक्षिणैः ॥ ३६ ॥

Segmented

ईजे च अपि अश्वमेधेन ययातिः इव नाहुषः अन्यैः च क्रतुभिः धीमान् बहुभिः च आप्त-दक्षिणैः

Analysis

Word Lemma Parse
ईजे यज् pos=v,p=3,n=s,l=lit
pos=i
अपि अपि pos=i
अश्वमेधेन अश्वमेध pos=n,g=m,c=3,n=s
ययातिः ययाति pos=n,g=m,c=1,n=s
इव इव pos=i
नाहुषः नाहुष pos=n,g=m,c=1,n=s
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
क्रतुभिः क्रतु pos=n,g=m,c=3,n=p
धीमान् धीमत् pos=a,g=m,c=1,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
pos=i
आप्त आप्त pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p