Original

अवाप्य नारीरत्नं तत्पुण्यश्लोकोऽपि पार्थिवः ।रेमे सह तया राजा शच्येव बलवृत्रहा ॥ ३४ ॥

Segmented

अवाप्य नारी-रत्नम् तत् पुण्यश्लोको ऽपि पार्थिवः रेमे सह तया राजा शच्या इव बल-वृत्र-हा

Analysis

Word Lemma Parse
अवाप्य अवाप् pos=vi
नारी नारी pos=n,comp=y
रत्नम् रत्न pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
पुण्यश्लोको पुण्यश्लोक pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
रेमे रम् pos=v,p=3,n=s,l=lit
सह सह pos=i
तया तद् pos=n,g=f,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
शच्या शची pos=n,g=f,c=3,n=s
इव इव pos=i
बल बल pos=n,comp=y
वृत्र वृत्र pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s