Original

पार्थिवाश्चानुभूयास्या विवाहं विस्मयान्विताः ।दमयन्त्याः प्रमुदिताः प्रतिजग्मुर्यथागतम् ॥ ३३ ॥

Segmented

पार्थिवाः च अनुभूय अस्याः विवाहम् विस्मय-अन्विताः दमयन्त्याः प्रमुदिताः प्रतिजग्मुः यथागतम्

Analysis

Word Lemma Parse
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
pos=i
अनुभूय अनुभू pos=vi
अस्याः इदम् pos=n,g=f,c=6,n=s
विवाहम् विवाह pos=n,g=m,c=2,n=s
विस्मय विस्मय pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p
दमयन्त्याः दमयन्ती pos=n,g=f,c=6,n=s
प्रमुदिताः प्रमुद् pos=va,g=m,c=1,n=p,f=part
प्रतिजग्मुः प्रतिगम् pos=v,p=3,n=p,l=lit
यथागतम् यथागत pos=a,g=m,c=2,n=s