Original

स्रजं चोत्तमगन्धाढ्यां सर्वे च मिथुनं ददुः ।वरानेवं प्रदायास्य देवास्ते त्रिदिवं गताः ॥ ३२ ॥

Segmented

स्रजम् च उत्तम-गन्ध-आढ्याम् सर्वे च मिथुनम् ददुः वरान् एवम् प्रदाय अस्य देवास् ते त्रिदिवम् गताः

Analysis

Word Lemma Parse
स्रजम् स्रज् pos=n,g=f,c=2,n=s
pos=i
उत्तम उत्तम pos=a,comp=y
गन्ध गन्ध pos=n,comp=y
आढ्याम् आढ्य pos=a,g=f,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
मिथुनम् मिथुन pos=n,g=n,c=2,n=s
ददुः दा pos=v,p=3,n=p,l=lit
वरान् वर pos=n,g=m,c=2,n=p
एवम् एवम् pos=i
प्रदाय प्रदा pos=vi
अस्य इदम् pos=n,g=m,c=6,n=s
देवास् देव pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part