Original

यमस्त्वन्नरसं प्रादाद्धर्मे च परमां स्थितिम् ।अपांपतिरपां भावं यत्र वाञ्छति नैषधः ॥ ३१ ॥

Segmented

यमः तु अन्न-रसम् प्रादाद् धर्मे च परमाम् स्थितिम् अपाम्पतिः अपाम् भावम् यत्र वाञ्छति नैषधः

Analysis

Word Lemma Parse
यमः यम pos=n,g=m,c=1,n=s
तु तु pos=i
अन्न अन्न pos=n,comp=y
रसम् रस pos=n,g=m,c=2,n=s
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
परमाम् परम pos=a,g=f,c=2,n=s
स्थितिम् स्थिति pos=n,g=f,c=2,n=s
अपाम्पतिः अपाम्पति pos=n,g=m,c=1,n=s
अपाम् अप् pos=n,g=,c=6,n=p
भावम् भाव pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
वाञ्छति वाञ्छ् pos=v,p=3,n=s,l=lat
नैषधः नैषध pos=n,g=m,c=1,n=s