Original

अग्निरात्मभवं प्रादाद्यत्र वाञ्छति नैषधः ।लोकानात्मप्रभांश्चैव ददौ तस्मै हुताशनः ॥ ३० ॥

Segmented

अग्निः आत्म-भवम् प्रादाद् यत्र वाञ्छति नैषधः लोकान् आत्म-प्रभा च एव ददौ तस्मै हुताशनः

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
आत्म आत्मन् pos=n,comp=y
भवम् भव pos=n,g=m,c=2,n=s
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
यत्र यत्र pos=i
वाञ्छति वाञ्छ् pos=v,p=3,n=s,l=lat
नैषधः नैषध pos=n,g=m,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
आत्म आत्मन् pos=n,comp=y
प्रभा प्रभा pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
ददौ दा pos=v,p=3,n=s,l=lit
तस्मै तद् pos=n,g=m,c=4,n=s
हुताशनः हुताशन pos=n,g=m,c=1,n=s